A 395-18 Raghuvaṃśa

Template:NR

Manuscript culture infobox

Filmed in: A 395/18
Title: Raghuvaṃśa
Dimensions: 26.5 x 10.1 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1467
Remarks: w ṭīkā b Mallinātha; A 1348/3


Reel No. A 395-18

Inventory No. 43947

Title Raghuvaṃśa

Remarks with commentary by Mallināthasūri

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 10.1 cm

Folios 5

Lines per Folio 7–10

Foliation figures in the both margin of the verso under the abbreviation ra. ṭī. saṃ.

Place of Deposit NAK

Accession No. 1/1467

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vāgarthāvivisaṃpṛktau vāgarthapratipattaye |

jagataḥ pitarau vaṃde pārvvatī parameśvarau || 1 || || || ||

kva sūrya prabhavovaṃśaḥ kva cālpaviṣyāmatiḥ ||

titīrṣudistaraṃ mohā duḍupenāsmi sāgaraṃ || 2 || (fol. 3r5–6)

[ṭīkā]

śrīgaṇeśāya namaḥ ||

mātāpitābhyāṃ jagato namo vāmārddha jānaye |

sadyo dakṣIṇadēk pāta saṃkucatad vāmadṛṣṭaye 1 (fol. 1v1)

ihā khalu sakalakaviśiromaṇIḥ kādidāsa kāvyatrāsor ʼthakṛte vyavahāravidebhir etarakṛtaye sadyaḥ paranivṛttayekāṃtāsaṃmita tayopadeśa yuje ity āghālaṃ kārikavacanapramāṇyāt kāvyasyānekaśreyaḥ | (fol. 1v9–10)

End

nirdiṣṭākulapatinā saparṇaśālāmadhyāsya prayata parigrahadvitīyaḥ ||

tacisyādhyayana niveditāvasānāṃ saṃviṣṭaḥ kuśāśāyane niśāṃnināyaḥ || 95 ||

(fol. 26r4–5)

[ṭīkā]

na cāpararātramadhītya punaḥ svaped iti gautamaś ca | maharṣīṇīvṛttam etat | tad uktaṃ | momnau jogatridaśapatiḥ praharṣīṇīyaṃ || 95 || (fol. 9v8–9)

Colophon

iti śrīraghuvaṃśe mahākāvye kaviśrīkālikdāsakṛtau vaśiṣṭhāśramagamanottama prathamaḥ sargaḥ || 1 || (fol. 26r5–6)

iti śrīpadavākyapramāṇapārāvāapārīṇaśrīmahāmahopādhyāyakolacalamallināthasuriviracitāyāṃ raghuvaṃśaṭīkāyāṃ saṃjīvinīsamākhyāyāṃ prathamaḥ sargaḥ || 1 ||

(fol. 9v8–9)

Microfilm Details

Reel No. A 395/18

Used Copy Kathmandu

Type of Film positive

Remarks retake as A 1348/3

Catalogued by JU

Date 14-10-2003

Bibliography